ĐĂNG NHẬP BẰNG MÃ QR Sử dụng ứng dụng NCT để quét mã QR Hướng dẫn quét mã
HOẶC Đăng nhập bằng mật khẩu
Vui lòng chọn “Xác nhận” trên ứng dụng NCT của bạn để hoàn thành việc đăng nhập
  • 1. Mở ứng dụng NCT
  • 2. Đăng nhập tài khoản NCT
  • 3. Chọn biểu tượng mã QR ở phía trên góc phải
  • 4. Tiến hành quét mã QR
Tiếp tục đăng nhập bằng mã QR
*Bạn đang ở web phiên bản desktop. Quay lại phiên bản dành cho mobilex
Tự động chuyển bài
Vui lòng đăng nhập trước khi thêm vào playlist!
Thêm bài hát vào playlist thành công

Thêm bài hát này vào danh sách Playlist

Bài hát mangal grah mantra do ca sĩ Shailendra Bharti thuộc thể loại The Loai Khac. Tìm loi bai hat mangal grah mantra - Shailendra Bharti ngay trên Nhaccuatui. Nghe bài hát Mangal Grah Mantra chất lượng cao 320 kbps lossless miễn phí.
Ca khúc Mangal Grah Mantra do ca sĩ Shailendra Bharti thể hiện, thuộc thể loại Thể Loại Khác. Các bạn có thể nghe, download (tải nhạc) bài hát mangal grah mantra mp3, playlist/album, MV/Video mangal grah mantra miễn phí tại NhacCuaTui.com.

Lời bài hát: Mangal Grah Mantra

Nhạc sĩ: Traditional

Lời đăng bởi: 86_15635588878_1671185229650

प्रियमित्रों
आईये
प्रारंभ करते हैं मंगल ग्रह की जानकारी जप,
मंत्र और स्तोत्र के साथ
मंगल ग्रह
मंगल अवन्ती देश में उत्पन्न हुए
भरद्वाज उनका गोत्र है
और ख्षत्रिय जाती के हैं
उनका वर्ण रक्त है
शुभाशुभ तत्व पाप ग्रह
भोगकाल देड मास अर्थात 40 दिन
बीज मंत्र है
ओम
अंगार काय नमः
अत्वा
ओम हुम श्रीम भोमाय नमः
अत्वा
ओम भोमाय नमः
इनका तांत्रिक मंत्र है ओम क्राँ क्रीम क्राँ सख भोमाय नमः
इनका वैधिक मंत्र है ओम अग्नि मूर्धा दिवह
ककुत्पति हि पृतिव्या अयम् अपान्रेतासि जिन्वति
और पुरानोक्त मंत्र है
ओम धरणी गर्भसं भूतं विद्योद्कांति समप्रभं
कुमारं शक्ति हस्तंच मंगलं प्रणमाम्यहं
जप संख्या है 44440
जप समय है दिन का प्रतम पहर
और हवनवस्तु खदीर याने खैर
रत्न है साडे बारह रत्ती का मूंगा
और दान करनी की वस्तुएं सूवर्ण,
तामबा,
मूंगा,
मसूर,
गुड,
गेहु,
लाल बैल,
लाल पुष्प,
लाल वस्त्र
तो आईए,
अब हम स्रवन करें मंगल कवच का
रक्तां बरु रक्त वपुखिरीटी चतुर भुजो मेशगमोगदाब्रित्
धरासुतः शक्ति धरश्चशूली सदाममस्याद्वरदः प्रशान्तः
अंगारकः शिरोरक्षें मुखम्वै धरणी सुतः
श्रवाव रक्तां बरह पातु नेत्रे में रक्त लोचनः
नासाम शक्ति धरः पातु मुखम्में रक्त लोचनः
भुजव में रक्त मालीचः हस्तव शक्ति धरस्तथाः वक्षः पातु वरांगश्चः
रिदयं पातु लोहितः कटें में ग्रह राजश्चः
मुखम्चैव धरासुतः जानु जंगे कुजह पातु
पादवभक्तप्रियः सदार् सर्वन्यन्यानि चांगानी
रक्षेन्में मेशवाहनह याइदं कवचं धिव्यं
सर्वशत्रु निवारणं भूतप्रेत पिशाचानां
नाशनं सर्वसिध्धिदं
सर्वरूगःरंचैव सर्वसंपत्प्रदंशुभं
भूक्ते मुक्तेप्रदंध्रिणां सर्वसोभाज्यवर्धनं
आईए
अब शवन करें
अंगारक स्तोत्रं
अंगारक शक्ते धरो लोही तांगो धरासुतः
कुमारू मंगलो भोमो महाकायो धनप्रदः
रिणहरता ध्रिश्ठिकरता रोगक्रुद्रोगनाशनः
विद्युद्ध्प्रभोव्रणकरः कामदोधनरितकुजः
सामगानप्रियोरक्त वस्त्रोरक्तायतेक्षणः
लोहितो रक्तवरणश्च सर्वकर्मावभूधकः
रक्तमाल्यधरोहेम कुंडलीग्रहनायकः
नामान्येतानिभौमस्य यहपठेत सततं नरः
प्रिणाम्तस्यच
दौरभाग्यम् दारिद्रम्च विनश्यति धनं
प्राप्नोति विपुलं स्त्रियंचैव मनोरमां
वन्शोद्योत करंपुत्रं लभते नात्रसंख्षयः योर्चयेधन्नीभौमस्य
मंगलं बहुपुष्पकेहि सर्वनश्यति पीडाच तस्यग्रह कुरुताध्रुवं
आईए अब श्रवन करें रिनमोचक मंगल स्तोत्र का
श्रवकर्म विरोधकः लोहितो लोहिताक्षश्च सामगानां कृपाकरं
वैरात्मजः कुजवभौमो
भूतिदो भूमिनंदनः
धर्णि गर्भसंभूतं विद्योत्कांति समप्रभं
कुमारं शक्ति हस्तंच मंगलं प्रणमांव्यहं
अंगार कोयमश्चईव सर्वरूगापहारकः
वृष्टेह करतापहरताच सर्वकामपलप्रदः
ठेतानी कुजनामानी नित्यम्यह शद्धयापथेत
रिणम्न जायतेतस्य धनम्शेग्रामवापनुयात्
तोत्रमंगारकस्यैतत
पथनीयं सदान्दुभिहि नतेशां भावमजापीडा स्वल्पापिभवतिक्वचित
अंगारको महाभाग भगवन भक्तवच्छल
त्वाम्नमामीममाशेशं रुणमाशु विनाशयः
रिणरूगाधिदारिद्र्यं येचान्नेर्यपमृत्यवः
भयक्लेशा मनस्तापाः नश्यंतुममसर्वदां
अतिवक्रदुराराध्या भोगमुक्त जितात्मनः
तुष्टो ददासी सामराज्यम् रुष्टो हरसी तत्ख्षणात्
तेरंचिशक्राधिविश्णुनाम् मनुश्याणाम् तुकाकता
तेनत्वं सर्वसत्वेन ग्रहराजो महाबलः
पुत्रान्देही धनंदेही त्वमास्मीशरणं गतः
रिणदारिद्र्यं दुखेन शत्रुनाम् च भयात्ततः
है भिर्द्वाधशभिः श्लोकैर् यहस्तोती च धरासुतम्
महतिम्श्रियमापनोती यपराधन दो युवाह
दितिशेः स्कंधपुराणे भार्गवप्रोक्त रिणमोचना मंगलस्तोत्रं
ओम् शांते है
शांते है शांते है ओम्

Đang tải...
Đang tải...
Đang tải...
Đang tải...